Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश 3 - - - - - - - जलपर्यायदजलतोयंसलिलमंबुनीरंवार्वारिकाननमुरकचन मित्येवमादि जलशब्दत्वादपशब्दस्यापिनपुंसकत्वंप्रानोतीत्या हमुक्कापःअपशब्दबीयत्वेत्यर्थः॥अस्याहरूयधिकारास्त्री त्वामाभाप-बदवचनांतःसदैवाजलकुसुमनामसर्वनपुंसक स्यात्पग्रस्तुविभाषया|अभ्रारतेंबुदारल्याहिकेशनखदंतसंज्ञा श्व॥१४॥जलकुसुमनामसनिर्विशेषनपुंसकलिंगभवति तद्यथा दकमलपंकजकोकनदंकल्हारंकुशेशयमित्यादि।जलकुस|| महारेणनपुंसकलेषाप्नेयास्यविभाषाक्रियते॥दपयाअयप प्रतिउक्तंचविसंतेशीतभीतेनकोकिलेनवनेरुताअंतर्जल गता:पद्माश्रोतुकामावोलिताः॥ऋतेशब्दोवर्जनार्थेवर्त्तते| ||अनशब्दमेकवर्जयित्वाअंबुदामेघास्तेषामारल्यासंज्ञापर्याया| इत्यर्थःतबुदारख्या:शब्दाः पुंसिभवंतितद्यथा।मेअंबुदामेघा पयोधराधनजीमूताजलधरावलाहकाःकंधराद्रव्येवमादयः।। मेकेशः॥ दंताः॥ नरवाः॥कंठस्तनवादनांसंज्ञा पुंसिलि। यांभवेद्रीवा।पृष्ठललादांशोदरजणिनपुंसकानिस्युः॥शको ठसंज्ञा स्तनसंज्ञाःबाहुसंज्ञानपुंसिभवति।अयंकंठःगलदा त्यादिःस्तिनसंज्ञाश्व॥अयंस्तनःकुचःपयोधरदत्यादिः॥बाहु|| सिताश्वभुजस्तरणःधरणःचालनत्यादिः॥कंठसंज्ञकत्वाद्रीवा शब्दस्यापिपुंसिप्रयोगःप्रामोतीत्याहास्त्रियोभवेद्रीवासग्रीवाश ब्दस्यस्त्रीलिंगताभवतिट्यंग्रीवाशिरोधराकंधराट्त्येवमादयः। पृष्ठादयःशब्दानपुंसकेस्यतयथाददंपुष्टुपाचपोर्यष्टि दललाटभ्रुवोरुपरिस्ठानमंशस्तनयोरुपरिस्लानामुद रंजठरः॥जत्रुस्कंधसंबंधिापेवमादयः॥अभिध्वन्यंजल य: स्योष्ठकोलगुल्फसंज्ञानाचबरचऋदोरवस्याइहुलमंध कारश्व॥१६॥अर्मिश्वध्वनिवअंजलिम्भिध्वन्यंजलयः॥ एतेशब्दा:पंसिभवंति।अयमूभिस्तरंगः॥अयंध्वनिःशब्दः - - Hom yama . - - - magaman a news For Private and Personal Use Only

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301