Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दारावली m arwarel RRERNETARMANEName%BISon NAGAR कनकपल:कुरुबिस्तःरकारकवानोतिधारस्यातू॥ब्राहीत पिंकगडकःशकलोदेडपालकः॥पनिचोलकलिवुलका मदामणिरलिजरः॥ वैदिस्य डिलसितकंपन्याटोनिकुठः। स्मितारणलोपासिकाखिखिरीस्यात्पल्याटोनिकुटामा ल-अंकेष्वेवांकमंगानिरस्मतमुत्ता नमुत्कटास्मान्या र्जितारसालारचबकारससिंहनादकःकर्णयकर्णमलेशा सिंहाणंनासिकामलं॥हादतमलंपुटिकारस्यास्कुलका रसनामलंकारंधमीधातुवादी रदरिद्रोदर्विधःस्मृता स्यान्मत्रगेड कोविद्यारपक्षगरखडकिका॥आटेवस्त्रंजली दम्पादोषश्वाटीनवोमतः६॥ योजलमार्गधेनुःरस्पान्नः॥ ल्व किष्वेचतुःशतम्॥चोलकोवाणबारः२स्याकुसिस्व धवोलकः॥२॥नागोदरमरस्त्राणरजंघात्रागंतुक्षण२|| स्यात्वासादोदेवकुलरतत्तुचैत्यरविनामुखातिणपू॥ गलीतुचंचारस्यायथार्थतुयथातथं॥आपातनंवधस्थानी रकाराबंधनबेश्मनिर॥॥स्कंधाग्नि-स्थूलकाष्टाग्निरत गणागिस्तभवेत्समः॥दंगलस्तकरीषाऽग्निरज्जेराग्निस्त्वा विदितस्परकाकोचिकस्यश्वकविंचिकायाः कवयीमत्स्यस्या // 2 रखलेयशस्पर इल्लिशस्यरजलरश्विकरयाअर्धशफरस्पर जलव्यथस्यविकटकस्यरवालुकागढस्याकनकपलस्य२॥ करिकवलस्यरपेकगडकस्यशकुलस्यानिचोलस्यरसलिंग जरत्यरवेद्याः२३पबनस्यारिवरिवरिकायाः२पल्याटस्य 2 गस्त्र उत्तानशयनस्पतनक्रस्यरसिंहनादस्य कर्णमलस्य नासिकामलस्याादनमलस्यनिव्हामलस्यै स्वर्णकारस्य दरिद्रस्य 2 // 15 || विद्यायाःपसहमस्यआश्वस्त्रस्यरदोषस्यलायोजनस्यना ल्वस्यर कवचस्य कूर्मासस्य॥१७ उरस्त्राणस्यरजंघात्राणस्य 2 // / - - - -- For Private and Personal Use Only

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301