Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 129
________________ ८] पञ्चमोऽध्यायः। १८५ 10 तथा । सर्वथा भयत्यागः ॥ ८१ ॥ इति ॥ सर्वथा सर्वैः प्रकारैरिहलोकपरलोकभयादिभिर्भयस्य भौतेस्त्यागः परिहारः। निरतिचारयतिसमाचारवशोपलब्धसमुल्लाष्टोपष्टम्भतया मृत्योरपि नोदिजितव्यं किं । पुनरन्यभयस्थानेभ्य इति । अत एवोकमन्यत्र । प्रायेणाकृतकृत्यत्वान्मृत्योरुद्दिजते जनः । कृतकृत्याः प्रतीक्षन्ते मृत्यं प्रियमिवातिथिम् ॥ १ ॥ तथा । तुल्याश्मकाञ्चनता ॥८२ ॥ इति ॥ तुल्ये समाने अभिष्वङ्गाविषयतयामकाञ्चने उपलसुवर्ण यस्य स तथा तद्भावस्तत्ता ॥ तथा । अभिग्रहग्रहणम् ॥ ८३॥ इति ॥ अभिग्रहाणं द्रव्यक्षेत्रकालभावभेदभिन्नानां 15 लेवडमलेवडं वा अमुगं दव्वं च अज्ज घेच्छामि । अमुगेण व दवेण व अह दव्वाभिग्गहो एस ॥ १ ॥ इत्यादिशास्त्रसिद्धानां ग्रहणमभ्युपगमः कार्यः ॥ तथा । विधिवत्यालनम् ॥ ८४ ॥ इति ॥ विधिवविधियुक्तं यथा भवति पालनमभिग्रहाणामिति ॥ १ B. omits the sutra. ___20

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207