Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society
View full book text
________________
धर्मबिन्दुः सटौका।
[सू. ४०
यदि नामैवं ततः किं सिद्धमित्याह ।
समग्रक्रियाभावे तदप्राप्तेः ॥ ४० ॥ इति ॥ समग्रक्रियाभावे परिपूर्णश्रामण्यानुष्ठानाभावे तदप्राप्तेनवमवेयकोपपाताप्राप्तेः। तथा चावाचि ।
प्राणोहेणाणन्ता मुक्का गेवेज्जगेस य सरौरा । म य तत्थासंपुमाए साहुकिरियाद् उववाउ त्ति ॥ १ ॥ उपसंहरबाह।
5
10
इत्यप्रमादसुखड्या तत्काष्ठासिद्धौ निर्वाणावाप्तिरिति ॥४१॥
इति॥ इत्येवमुक्तनौत्या अप्रमादसखस्याप्रमत्ततालक्षणस्य वृयोत्कर्षण . तस्य चारित्रधर्मस्य काष्ठासिद्धौ प्रकर्षनिष्पत्ती शैलेश्यवस्थालक्षणायां निर्वाणस्य सकलक्लेशलेशविनिर्मुकजीवस्वरूपलाभलक्षणस्यावाप्तिाभः । इतिः परिसमाप्ताविति ॥
यत्किंचन शुभं लोके स्थानं तत्सर्वमेव हि। 15 अनुबन्धगुणोपेतं धर्मादाप्नोति मानवः॥४२॥
इति ॥ यत्किंचन सर्वमेवेत्यर्थः शुभं सन्दरं लोके त्रिजगलक्षणे स्थानं शक्राद्यवस्थास्वभावं तत्सर्वमेव । हिः स्फुटम् । कौदृशमित्याह अनुबन्धगुणोपेतं जात्यस्वर्णघटितघटादिवदुत्तरो
त्तरानुबन्धसमन्वितं धर्मादुक्रनिरुक्कादाप्नोति लभते मानवः 20 पुमान्। मानवग्रहणं च तस्यैव परिपूर्णधर्मसाधनसहत्वादिति ॥

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207