Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 198
________________ २६४ धर्मबिन्दुः सटौकः । [सू. 8 यदि नामौत्सुक्यात्खास्यविनाशः तथापि कथमस्य दुःखरूपतेत्याशंक्याह । दुःखशक्त्युद्रेकतोऽस्वास्थसिद्धेः ॥४८॥ इति ॥ दुःखशक्रेर्दःखबीजरूपाया उद्रेकत उद्भवात्मकाशा5 दवास्थ्यस्य खात्मन्येवास्वस्थतारूपस्य सिद्धेः संभवात् ॥ अखास्यसिद्धिरपि कथं गम्येत्याह । अहितप्रवृत्त्या ॥ ४६॥ इति ॥ अहितप्रवृत्त्याहितेषु दुःखशक्त्युट्रेकवशसंजाताखास्य निर्वर्तकेषु वस्तुषु मनःप्रौतिप्रदप्रमदादिषु प्रवृत्त्या 10 चेष्टनेन ॥ अथ स्वास्थ्यखरूपमाह । स्वास्थ्यं तु निरुत्सुकतया प्रवृत्तेः ॥ ५० ॥ इति ॥ स्वास्यमस्वास्थविलक्षणं पुनर्निरुत्सुकतयौमुक्यपरिहारेण प्रत्तेः सर्वकृत्येषु ॥ 16 एवं च सति यत्मिद्धं तदाह । परमस्वास्थ्यहेतुत्वात्परमार्थतः स्वास्थमेव ॥५१॥ इति ॥ परमखास्यहेतुत्वाञ्चित्तविलवपरिहारेण प्रशष्टखावस्थाननिमित्तत्वात् परमार्थतस्तत्त्ववृत्त्या स्वास्थमेव निरुत्सुक

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207