________________
२६४
धर्मबिन्दुः सटौकः ।
[सू. 8
यदि नामौत्सुक्यात्खास्यविनाशः तथापि कथमस्य दुःखरूपतेत्याशंक्याह ।
दुःखशक्त्युद्रेकतोऽस्वास्थसिद्धेः ॥४८॥ इति ॥ दुःखशक्रेर्दःखबीजरूपाया उद्रेकत उद्भवात्मकाशा5 दवास्थ्यस्य खात्मन्येवास्वस्थतारूपस्य सिद्धेः संभवात् ॥
अखास्यसिद्धिरपि कथं गम्येत्याह ।
अहितप्रवृत्त्या ॥ ४६॥ इति ॥ अहितप्रवृत्त्याहितेषु दुःखशक्त्युट्रेकवशसंजाताखास्य निर्वर्तकेषु वस्तुषु मनःप्रौतिप्रदप्रमदादिषु प्रवृत्त्या 10 चेष्टनेन ॥
अथ स्वास्थ्यखरूपमाह ।
स्वास्थ्यं तु निरुत्सुकतया प्रवृत्तेः ॥ ५० ॥ इति ॥ स्वास्यमस्वास्थविलक्षणं पुनर्निरुत्सुकतयौमुक्यपरिहारेण प्रत्तेः सर्वकृत्येषु ॥ 16 एवं च सति यत्मिद्धं तदाह ।
परमस्वास्थ्यहेतुत्वात्परमार्थतः स्वास्थमेव ॥५१॥ इति ॥ परमखास्यहेतुत्वाञ्चित्तविलवपरिहारेण प्रशष्टखावस्थाननिमित्तत्वात् परमार्थतस्तत्त्ववृत्त्या स्वास्थमेव निरुत्सुक