________________
४७]
पशमोऽध्यायः।
२६९
इति ॥ सा प्रात्यन्तिको व्याबाधानिवृत्तिः निरुपममुपमानातीतं सुखम् ॥
प्रत्र हेतुः ।
सर्वचाप्रत्तेः ॥४४॥ इति ॥ सर्वत्र हेय उपादेये च वस्तुन्यप्रवृत्तेरव्यापारणात् ॥ 6 दयमपि कथमित्याह ।
10
समाप्तकार्यत्वात्॥ ४५ ॥ रति ॥ समाप्तानि निष्ठितानि कार्याणि यस्य स तथा महावस्तत्त्वं तस्मात् ॥ अत्रैवाभ्युच्चयमाह ।
न चैतस्य क्वचिदौत्सुक्यम् ॥ ४६॥ इति ॥ न नैव । चः समुच्चये । एतस्य निर्वतस्य जन्तोः कचिदर्थ श्रौत्सुक्यं कांक्षारूपम् ॥
मनु किमेतनिषिध्यत इत्याह ।
दःखं चैतस्वास्थ्यविनाशनेन ॥४७॥ 15 इति ॥ दुःखं पुनरेतदौत्सुक्यम्। कथमित्याह स्वास्थ्यविनाशनेन स्वास्थ्यस्य सर्वसुखमूलस्थापनयनेन ॥
१ B C R add हेतुः।