________________
२६२
धर्म बिन्दुः सटौकः।
[सू० ३६
इति ॥ म नेवाजन्मन उत्पादविकलस्य जरा क्योहानिलक्षणा संपद्यते ॥
एवं च।
5
न मरणभयशक्तिः ॥ ३ ॥ इति ॥ न इति प्रतिषेधे। मरणभयस्य प्रतौतरूपस्य संबन्धिनौ शकिर्बोजरूपेति ॥
तथा ।
न चान्य उपद्रवः ॥ ४० ॥ इति ॥ न च नैवान्यस्तष्णाबुभुक्षादिरुपद्रवो व्यसनम् । तर्हि किं तत्र स्यादित्याशंक्याह ॥
10
विशुद्धस्वरूपलाभः ॥ ४१॥ इति ॥ विशुद्धं निर्मलौमसं यत्स्वरूपं तस्य लाभः प्राप्तिः ॥
तथा ।
16
आत्यन्तिको व्याबाधानिवृत्तिः॥४२॥ इति ॥ अत्यन्तं भवा प्रात्यन्तिको व्याबाधानिवृत्तिः शारौरमानसव्यथाविरहः ॥
तामेव विशिनष्टि ।
सा निरुपमं सुखम् ॥४३॥