Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society
View full book text
________________
२६९
६६]
प्रथमोऽध्यायः । इति ॥ कर्मक्षयस्य कार्यन सिद्धत्वप्रथमक्षण एव संजातस्य सर्वक्षणेष्वविशेषादभेदात् ॥ एवं सति यसिद्धं तदाह ।
इति निरुपमसुखसिद्धिः ॥६४॥ दति ॥ इत्येवमौत्सुक्यात्यन्तिकनिवृत्तेर्निरूपमसुखसिद्धिः । सिद्धानां श्रद्धेया ॥
अथोपसंहरबाह । सध्यानवहिना जौवो दग्ध्वा कर्मेन्धनं भुवि । सब्रह्मादिपदैगौतं स याति परमं पदम् ॥६५॥ इति ॥ सयानवहिना शक्तध्यानलक्षणज्वलज्ज्वलनेन करण- 10 भूतेन जौवो भव्यजन्तुविशेषो दग्ध्वा प्रलयमानौय कर्मेन्धनं भवोपग्राहिकर्मलक्षणं भुवि मनुष्यक्षेत्रलक्षणायाम् । किमित्याह। सद्ब्रह्मादिपदैः सद्भिः सुन्दरैर्ब्रह्मादिपदेब्रह्मलोकान्तादिभिर्ध्वनिभिर्गोतं शब्दितं स पाराधितशद्धसाधुधर्मो जौवो याति प्रतिपद्यते परमं पदमिति ॥
न च वक्तव्यम् अकर्मणः कथं गतिरित्याह । पूर्वावेधवशादेव तत्स्वभावत्वतस्तथा। अनन्तवीर्ययुक्तत्वात्समयेनानुगुण्यतः॥ ६६ ॥
इति ॥ पूर्वावेधवशात्पूर्वसंसारावस्थायां य आवेध भावेशो गमनस्य तस्य वशस्तस्मात् । एव इत्यवधारणे। तत्स्वभाव- 20 स्वतः स ऊर्ध्वगमनलक्षणो बन्धनमुक्तत्वनैरण्डबीजस्येव स्वभावो
15

Page Navigation
1 ... 201 202 203 204 205 206 207