Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society
View full book text
________________
धर्मबिन्दः सटीकः।
[सू० ६७]
यस्य स तथा तद्भावस्तत्त्वं तस्मात् । तथा इति हेत्वन्तरसमुच्चये। अनन्तवौर्ययुक्रत्वादपारसामर्थ्यसंपन्नत्वात्ममयेनैकेनानुगुण्यतः लेण्यवस्थावष्टब्धक्षेत्रमपेक्ष्य समश्रेणितया । परमं पदं याति इत्यनुवर्तत इति ॥
__स तत्र दुःखविरहादत्यन्तसुखसंगतः ।
तिष्ठत्ययोगो योगीन्द्रवन्धस्त्रिजगतीश्वरः॥६७॥ इति ॥ सोऽनन्तरोको जीवस्तत्र सिद्धिक्षेत्रे दुःखविरहाछारौरमानसबाधावैधुर्यात् । किमित्याह अत्यन्तसुखसंगतः
श्रात्यन्तिकैकान्तिकशर्मसागरोदरमध्यमग्रः तिष्ठत्ययोगः मनो10 वाकायव्यापारविकलो योगीन्द्रवन्धो योगिप्रधानमाननीयः ।
श्रत एव त्रिजगतौश्वरो द्रव्यभावापेक्षया सर्वलोकोपरिभागवर्तितया जगत्त्रयपरमेश्वर इति ॥
इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुप्रकरणवृत्तौ विशेषतो धर्मफलविधिरष्टमोऽध्यायः समाप्तः ॥

Page Navigation
1 ... 202 203 204 205 206 207