SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दः सटीकः। [सू० ६७] यस्य स तथा तद्भावस्तत्त्वं तस्मात् । तथा इति हेत्वन्तरसमुच्चये। अनन्तवौर्ययुक्रत्वादपारसामर्थ्यसंपन्नत्वात्ममयेनैकेनानुगुण्यतः लेण्यवस्थावष्टब्धक्षेत्रमपेक्ष्य समश्रेणितया । परमं पदं याति इत्यनुवर्तत इति ॥ __स तत्र दुःखविरहादत्यन्तसुखसंगतः । तिष्ठत्ययोगो योगीन्द्रवन्धस्त्रिजगतीश्वरः॥६७॥ इति ॥ सोऽनन्तरोको जीवस्तत्र सिद्धिक्षेत्रे दुःखविरहाछारौरमानसबाधावैधुर्यात् । किमित्याह अत्यन्तसुखसंगतः श्रात्यन्तिकैकान्तिकशर्मसागरोदरमध्यमग्रः तिष्ठत्ययोगः मनो10 वाकायव्यापारविकलो योगीन्द्रवन्धो योगिप्रधानमाननीयः । श्रत एव त्रिजगतौश्वरो द्रव्यभावापेक्षया सर्वलोकोपरिभागवर्तितया जगत्त्रयपरमेश्वर इति ॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुप्रकरणवृत्तौ विशेषतो धर्मफलविधिरष्टमोऽध्यायः समाप्तः ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy