Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 202
________________ २८ धर्मबिन्दुः सटौकः। [सू० ६१ इति ॥ अतो विनिवृत्तेच्छाप्रपञ्चत्वाद्यदकामत्वं निरभिलापत्वं तस्मात् । यत्तत्वभावत्वमर्थान्तरनिरपेक्षत्वं तस्मान लोकान्तक्षेत्राप्तिः सिद्धिक्षेत्रावस्थानरूपा श्राप्तिरर्थान्तरेण सह संबन्धः ॥ 5 एतदपि भावयति । औत्सक्यविहि लक्षणमस्या हानिश्च समयान्तरे ॥ ६१॥ इति ॥ श्रौत्सुक्यस्य वृद्धिः प्रकर्षः । हिर्यस्मात् । लक्षणं खरूपमस्या अर्थान्तरप्राप्तेः। हानिश्चौत्सुक्यस्यैव भ्रंशः समयान्तरे 10 प्राप्तिसमयादयेतनसमयलक्षणे । ननु किमिदमौत्सुक्यलक्षणं सिद्धे नास्तीत्यत आह । न चैतत्तस्य भगवत आकालं तथावस्थितेः ॥६२॥ इति ॥ न च नैवेतदर्थान्तरप्राप्तिलक्षणमनन्तरोनं तस्य सिद्धस्य भगवतः । श्राकालं सर्वमप्यागामिनं कालं याव16 तथावस्थितेः प्रथमसमयादारभ्य तथा तेनैव प्रथमसमयसंपन्ने केन निष्ठितार्थत्वलक्षणेन स्वरूपेणावस्थानात् ॥ एतदपि कुत इत्याह । कर्मक्षयाविशेषात् ॥ ६३॥ १Comits हि।

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207