Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 200
________________ २९६ धर्मविन्दा सटीकः। [सू० ५३ अवैवाभ्युच्चयमाह। प्रतीतिसिचश्चायं सद्योगसचेतसाम् ॥ ५३॥ इति ॥ प्रतौतिसिद्धः स्वानुभवसंवेदितः । चः समुच्चये । अयं पूर्वोकार्थः। सद्योगेन शुद्धध्यानलक्षणेन ये सचेतसः सचित्ता5 स्तेषाम् । संपन्नध्यानरूपामलमानसा महामुनयः स्वयमेवा मुमर्थं प्रतिपद्यन्ते न पुनरत्र परोपदेशमाकांक्षन्त इति ॥ अथ प्रस्तुतमाह। सुस्वास्थ्यं च परमानन्दः ॥५४॥ इति ॥ निरुत्सुकप्रवृत्तिसाध्यस्खास्याद् यदधिकं खास्यं 10 तमुखास्यमुच्यते तदेव परमानन्दो मोक्षसुखलक्षण: ॥ कुत इत्याह । तदन्यनिरपेक्षत्वात् ॥५५॥ इति ॥ तस्मादात्मनः सकाशादन्यस्तदन्यः स्वव्यतिरिक्तस्तनिरपेक्षत्वात् ॥ 16 नवन्यापेक्षा किं दुःखरूपा यदेवमुच्यत इत्याह । अपेक्षाया दुःखरूपत्वात् ॥५६॥ इति ॥ प्रतीतार्थमेव ॥ एतदेव भावयति ।

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207