Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 201
________________ ६.] अथमोऽध्यायः। __ अर्थान्तरप्राप्त्या हि तन्नित्तिर्दुःखत्वेनानिवृत्तिरेव ॥५७॥ इति ॥ अर्थान्तरस्येन्द्रियार्थरूपस्य प्राण्या लाभेन। हियस्मात् । तबित्तिः । किमित्याह दुःखत्वेन अर्थान्तरप्राप्तः अनिवृत्तिरेव दुःखस्येति ॥ अथैनां निस्तौ निराकुर्ववाह । न चास्यार्थान्तरावाप्तिः ॥५८॥ इति ॥ न च न पुनरस्य सिद्धार्थस्यार्थान्तरावाप्तिः खव्यतिरिक्रभावान्तरसंबन्धः ॥ एतदेव भावयति । 10 स्वस्वभावनियतो ह्यसौ विनिरत्तेच्छाप्रपञ्चः॥५८ ॥ इति ॥ स्वस्वभावनियतः स्वकीयस्वरूपमात्रप्रतिष्ठितः । हिर्यस्मात् । असौ भगवान् सिद्धो विनिवृत्तेच्छाप्रपञ्चोऽत्यन्तनिवृत्तसर्वार्थगोचरस्पहाप्रबन्धः ॥ अाकाशेनापि सह तस्य संबन्ध मिराकुर्वन्नाह । 15 अतोऽकामत्वात्तत्स्वभावत्वान्न लोकान्तक्षेत्राप्तिराप्तिः ॥ ६ ॥ १C R read तन्नित्तिदुःखत्वेनानुत्तिरिति । २ Comits °राप्तिः ।

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207