Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 196
________________ २६२ धर्म बिन्दुः सटौकः। [सू० ३६ इति ॥ म नेवाजन्मन उत्पादविकलस्य जरा क्योहानिलक्षणा संपद्यते ॥ एवं च। 5 न मरणभयशक्तिः ॥ ३ ॥ इति ॥ न इति प्रतिषेधे। मरणभयस्य प्रतौतरूपस्य संबन्धिनौ शकिर्बोजरूपेति ॥ तथा । न चान्य उपद्रवः ॥ ४० ॥ इति ॥ न च नैवान्यस्तष्णाबुभुक्षादिरुपद्रवो व्यसनम् । तर्हि किं तत्र स्यादित्याशंक्याह ॥ 10 विशुद्धस्वरूपलाभः ॥ ४१॥ इति ॥ विशुद्धं निर्मलौमसं यत्स्वरूपं तस्य लाभः प्राप्तिः ॥ तथा । 16 आत्यन्तिको व्याबाधानिवृत्तिः॥४२॥ इति ॥ अत्यन्तं भवा प्रात्यन्तिको व्याबाधानिवृत्तिः शारौरमानसव्यथाविरहः ॥ तामेव विशिनष्टि । सा निरुपमं सुखम् ॥४३॥

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207