Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 186
________________ २५२ धर्मबिन्दुः सटोकः । [सू. - कियत्वपि संख्यातेषु भागेषु गतेब्वष्टौ कषायानप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्ञितान् क्रोधादौनेव क्षपयितुमारभते । चौयमाणेषु च तेष्वेताः षोडशप्रकृतौरध्यवसायविशेषान् निद्रानिद्रा - १ - प्रचलाप्रचला - २ - स्त्यानरद्धि-३ - नरकगति-४ - 5 नरकानुपूर्वो-५ -तिर्यग्गति-६-तिर्यगानुपूर्य-७-केन्द्रिय-८. दौन्द्रिय-६-ौन्द्रिय-१०-चतुरिन्द्रियजातिनामा-११-तपनामो-१२-द्योतनाम-१३-साधारणनाम- १४ -स्थावरनाम- १५-सूक्ष्मनाम-१६ - लक्षणाः क्षपयति । ततो ऽष्ट कषायावशेषक्षये यदि पुरुषः प्रतिपत्ता ततो नपुंसकवेदं 10 ततः स्त्रौवेदं ततो हास्यादिषद्धं ततः पुनः पुरुषवेदं क्षपयति । यदि पुनर्नपुंसकं स्त्री वा तदा पुरुषवेदस्थाने स्ववेदमितरवेदइयं च यथाजघन्यप्रथमतया क्षपयति । ततः क्रमेण क्रोधादीन्संज्वलनान् स्त्रीन् । अतो बादरलोभं चात्रैव क्षपयित्वा सूक्ष्मसंपरायगुणस्थाने च सूक्ष्मं सर्वथा विनि16 वृत्तसकलमोहविकारां होणमोहगुणस्थानावस्थां संप्रयते । तत्र च समुद्रप्रतरणश्रान्तपुरुषवत्संग्रामाङ्गणविनिर्गतपुरुषवदा मोहनिग्रहनिश्चलनिबद्धवाध्यवसायतया परिश्रान्तः सन्नन्तर्मुहत विश्रम्य तद्गुणस्थानकदिचरमसमये निट्राप्रचले चरमसमये च ज्ञानावरणान्तरायप्रकृतिदशकं दर्शनावरणवशिष्टं प्रकृतिचतुष्कं 20 च युगपदेव क्षपयति । बद्धवायुः पुनः सप्तकक्षयानन्तरं विश्रम्य यथानिबद्धं चायुरनुभूय भवान्तरे आपकश्रेणिं समर्थयत इति । यश्चात्रापूर्वकरणोपन्यासानन्तरं आपकणेरुपन्यासः स सैद्धान्तिकपक्षापेक्षया यतो दर्शनमोहसप्तकस्यापूर्वकरणस्थ एव

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207