Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 190
________________ धर्मबिन्दुः सटीका। [सू० १७ तर्हि किं स्थादित्याह। आत्यन्तिकभावरोगविगमात्परमेश्वरताप्तस्तत्तथास्वभावत्वात्परमसुखभाव इति ॥१७॥ इति ॥ श्रात्यन्तिकः पुनर्भावाभावेन भावरोगाणां रागा5 दौनां यो विगमः समुच्छेदः तस्मात् । या परमेश्वरतायाः शक्रचक्राधिपाद्यैश्वर्यातिशायिन्याः केवलज्ञानादिलक्षणाया प्राप्तिः प्राप्तिः तस्याः । परमसुखभावः इत्युत्तरेण योगः। कुत इत्याह तत्तथाखभावत्वात् तस्य परमसुखलाभस्य तथा स्वभावत्वात्परमेश्वरतारूपत्वात्परमसुखभावः संपद्यते । इतिः 10 वाक्यपरिसमाप्ताविति ॥ इत्थं तीर्थकरातीर्थकरयोः सामान्यमनुत्तरं धर्मफलमभिधाय सांप्रतं तीर्थकृत्वलक्षणं तदभिधातमाह । देवेन्द्रहर्षजननम् ॥१८॥ इति ॥ देवेन्द्राणां चरमचक्रशकादौनां हर्षस्य संतोषस्य 15 जननं संपादनमिति ॥ तथा। पूजानुग्रहाङ्गता ॥१६॥ इति ॥ पूजया जन्मकालादारभ्यानिर्वाणाप्तेस्तत्तन्निमित्तेन निष्पादितया अमरगिरिशिखरमज्जनादिरूपया योऽनुग्रहो 20 निर्वाणबौजलाभभूतो जगत्त्रयस्याप्युपकारः तस्याङ्गता कारण भावः। भगवतो हि प्रतीत्य तत्तन्निबन्धनाया भक्तिभर निर्भरा

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207