Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 191
________________ २५७ पठमोऽध्यायः। २२] मरप्रभुप्रभृतिप्रभूतसत्त्वसंपादितायाः पूजायाः सकाशाद्भूयसां भगनां मोक्षानुगुणो महानुपकारः संपद्यत इति ॥ तथा। प्रातिहार्योपयोगः ॥२०॥ इति ॥ प्रतिहारकर्म प्रातिहार्यम् । तच्चाशोकवृक्षादि। । यदवाचि । अशोकवृक्षः सुरपुष्पवृष्टि दिव्यो ध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ १॥ 10 तस्योपयोग उपजीवनमिति ॥ ततः । परं परार्थकरणम् ॥ २१॥ इति ॥ परं प्रकृष्टं परार्थस्य परप्रयोजनस्य सर्वसत्त्वस्वभाषापरिणामिन्या पौयूषपानसमधिकानन्ददायिन्या सर्वतोऽपि 15 योजनमानभूमिभागयायिन्या वाण्या अन्यैश्च तैस्तैश्चिरुपायैः करणं निष्पादनमिति ॥ एतदेव अविच्छेदेन इत्यादिनेति परं परार्थकरणं एतदन्तेन सूत्रकदम्बकेन स्फुटौकुर्वन्नाह । अविच्छेदेन भूयसां मोहान्धकारापनयनं हृद्यै- 20 वचनभानुभिः ॥२२॥

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207