Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 188
________________ २५४ धर्मबिन्दा सटीकः । [सू० ११रागद्देषमोहा हिर दोषास्तथा तथात्मदूषणात् ॥११॥ इति ॥ रागद्वेषमोहाः वक्ष्यमाणलक्षणाः। हिः स्फुटम् । दोषा भावसंनिपातरूपाः । अत्र हेतुमाह। तथा तथा तेन 5 तेन प्रकारेणाभिष्वङ्गकरणादिनात्मनो जीवस्य दूषणादिकारप्रापणात् ॥ तत्त्वभेदपर्यायैाख्या इति न्यायाट्रागादौनेव तत्त्वत श्राह । अविषयेऽभिष्वङ्गकरणाद्रागः ॥१२॥ इति ॥ अविषये प्रकृतिविशरारुतया मतिमतामभिष्वङ्गा10 नई स्त्यादौ वस्तुन्यभिष्वङ्गकरणाञ्चित्तप्रतिबन्धसंपादनात् । किमित्याह रागः दोषः ॥ तत्रैवाग्निज्वालाकल्पमात्सर्यापादनाद्देषः ॥१३॥ इति ॥ तत्रैव क्वचिदर्थेऽभिष्वङ्गे सत्यग्निज्वालाकल्यस्य सम्यक्वादिगुणसर्वस्वदाहकतया मात्मर्यस्य परसंपत्त्यसहिष्णुभाव15 लक्षणस्यापादनादिधानाद्वेषो दोषः ॥ हेयेतरभावाधिगमप्रतिबन्धविधानान्मोहः ॥ १४ ॥ इति ॥ दह निश्चयनयेन हेयानां मिथ्यात्वादौनामितरेषां चोपादेयानां सम्यग्दर्शनादौनां भावानां व्यवहारतस्तु विष १ B reads रागद्वेषमोहादिदोषमोहादिदोषा', C R read रागद्वेषमोहादिदोषा।

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207