Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 178
________________ २४४ धर्मबिन्दुः सटीकः। [सू० ३४ 10 इति ॥ अशुभपरिणाम एव हिर्यस्मात् प्रधानं मुख्यं बन्धकारणं नरकादिफलपापकर्मबन्धनिमित्तं न वन्यत्किंचित् । तदङ्गतया त्वशुभपरिणामकारणतया पुनर्बाह्यमन्तःपुरपुरादि बन्धकारणमिति ॥ कुत इत्याह । तदभावे बाह्यादल्पबन्धभावात् ॥३४॥ . इति । तदभावेऽशुभपरिणामाभावे बाह्याज्जीवहिंसादेरल्पबन्धभावात्तुच्छबन्धोत्पत्तेः ॥ एतदपि कथमित्याह । वचनप्रामाण्यात् ॥३५॥ इति ॥ वचनस्यागमस्य प्रामाण्यात्प्रमाणभावात् ॥ एतदेव भावयन्नाह । बाह्योपमर्देऽप्यसंज्ञिषु तथा श्रुतेः ॥ ३६॥ इति ॥ बाह्यः शरीरमात्रजन्यः स चासावुपमर्दश्च बहु16 तमजीवोपघातरूपस्तत्रापि किं पुनस्तदभाव इत्यपिशब्दार्थः । असंज्ञिषु संमूर्छजमहामत्स्यादिषु तथाल्पतया बन्धस्य श्रुतेः " अस्मन्नौ खलु पढमं” इत्यादेवचनस्य सिद्धान्ते समाकर्णनात् । तथाहि । असंजिनो महामत्स्यादयो योजनसहस्रादिप्रमाण शरीराः स्वयंभूरमणमहासमुद्रमनवरतमालोडयमानाः पूर्व20 कोट्यादिजौविनोऽनेकसत्त्वसंघातसंहारकारिणोऽपि रत्नप्रभा पृथिव्यामेवोत्कर्षतः पल्योपमासंख्येयभागजीविषु चतुर्थप्रतरवर्ति

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207