Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 176
________________ २४२ धर्मबिन्दुः सटोकः। [सू० २८ शुभतरोदयात् ॥ २८॥ इति ॥ शुभतराणामतिप्रशस्तानां कर्मणां परिपाकात् ॥ असावपि । 5 जौववौर्योल्लासात् ॥ २६ ॥ इति ॥ जीववीर्यस्य परिशुद्धसामर्थ्यलक्षणस्योल्लासादुटेकात् ॥ एषोऽपि । परिणतिवृद्धेः ॥३०॥ इति ॥ परिणतेस्तस्य तस्य शुभाध्यवसायस्य वृद्धेरुत्कर्षात् ॥ यमपि । 10 तत्तथास्वभावत्वात् ॥३१॥ इति ॥ तस्य जीवस्य तथास्वभावत्वात्परिणतिवृद्धिस्वरूपवात् । परिपक्के हि भव्यत्वे प्रतिक्षणं वर्धत एव जौवामां शुभतराः परिणतय इति ॥ किं च । 15 प्रभूतोदाराण्यपि तस्य भोगसाधनान्ययत्नोपनतत्वात्प्रासङ्गिकत्वादभिष्वङ्गाभावात्कत्सिताप्ररत्तेः शुभानुबन्धित्वाददारसुखसाधनान्येव बन्धहेतुत्वाभावेन ॥३२॥ 1бв

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207