Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 174
________________ २४० धर्मबिन्दुः सटीकः। [सू० १६ तब च। विधिवच्छरोरत्यागः ॥ १६ ॥ __ इति ॥ शास्त्रीयविधिप्रधानं यथा भवति एवं कलेवरपरिमोक्षः ॥ ततः । विशिष्टतरं देवस्थानम् ॥ २० ॥ इति ॥ विशिष्टतरं प्राग्लब्धदेवस्थानापेक्षया सुन्दरतरं स्थानं विमानावासलक्षणमस्य स्यात् ॥ 5 10 ततः । सर्वमेव शुभतरं तत्र ॥ २१ ॥ इति ॥ सर्वमेव रूपसंपदादि शुभतरं प्राच्यापेक्षयातीवएभं तत्र स्थाने ॥ परम् । गतिशरीरादिहौनम् ॥ २२ ॥ 15 इति ॥ गतिर्देशान्तरसंचाररूपा शरीरं देहः । श्रादि शब्दात्परिचारप्रतौचारादिपरिग्रहः। तेर्होनं तुच्छ स्यात् । उत्तरोत्तरदेवस्थानेषु पूर्वपूर्वदेवस्थानेभ्यो गत्यादौनां होनतया शास्त्रेषु प्रतिपादनात् ॥ तथा । 20 रहितमौत्सुक्यदःखेन ॥ २३ ॥ रति ॥ त्यकं चित्तवाक्कायवरारूपया बाधया ॥

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207