________________
२४०
धर्मबिन्दुः सटीकः।
[सू० १६
तब च।
विधिवच्छरोरत्यागः ॥ १६ ॥ __ इति ॥ शास्त्रीयविधिप्रधानं यथा भवति एवं कलेवरपरिमोक्षः ॥ ततः ।
विशिष्टतरं देवस्थानम् ॥ २० ॥ इति ॥ विशिष्टतरं प्राग्लब्धदेवस्थानापेक्षया सुन्दरतरं स्थानं विमानावासलक्षणमस्य स्यात् ॥
5
10
ततः ।
सर्वमेव शुभतरं तत्र ॥ २१ ॥ इति ॥ सर्वमेव रूपसंपदादि शुभतरं प्राच्यापेक्षयातीवएभं तत्र स्थाने ॥ परम् ।
गतिशरीरादिहौनम् ॥ २२ ॥ 15 इति ॥ गतिर्देशान्तरसंचाररूपा शरीरं देहः । श्रादि
शब्दात्परिचारप्रतौचारादिपरिग्रहः। तेर्होनं तुच्छ स्यात् । उत्तरोत्तरदेवस्थानेषु पूर्वपूर्वदेवस्थानेभ्यो गत्यादौनां होनतया शास्त्रेषु प्रतिपादनात् ॥
तथा । 20 रहितमौत्सुक्यदःखेन ॥ २३ ॥
रति ॥ त्यकं चित्तवाक्कायवरारूपया बाधया ॥