________________
१०]
सप्तमोऽध्यायः ।
२३६
जनानां विशिष्टलोकानाम् । तथात्युदारोऽतितौबौदार्यवानायो मनःपरिणामः। असाधारणा अन्येरसामान्याः शालिभद्रादौनामिव विषयाः शब्दादयः। रहिताः परिहौणः संक्लेशेनात्यन्ताभिष्वङ्गेन। अपरोपतापिनः परोपरोधविकलाः । अमङ्गलावसानाः पथ्यानभोग दूव सुन्दरपरिणामाः ॥
तथा ।
काले धर्मप्रतिपत्तिः ॥ १५ ॥ इति ॥ काले विषयवैमुख्यलाभावसरलक्षणे धर्मप्रतिपत्तिः सर्वसावधव्यापारपरिहाररूपा ॥
10
तत्र च ।
गुरुसहायसंपत् ॥ १६ ॥ इति ॥ गुर्यो सर्वदोषविकलत्वेन महती सहायानां गुरुगच्छादौनां संपत्संपत्तिः ॥
ततश्च ।
साधु संयमानुष्ठानम् ॥ १७॥ 15 इति ॥ साधु सर्वातिचारपरिहारतः शुद्धं संयमस्य प्राणतिपातादिपापस्थानविरमणरूपस्यानुष्ठानं करणम् ॥ ततोऽपि ।
परिशुद्धाराधना ॥ १८ ॥ इति ॥ परिशुद्धा निर्मलौमसाराधना जीवितान्त- 20 संलेखनालक्षणा ॥