________________
धर्मबिन्दुः सटौकः। [सू० १४चितप्राप्तिहिताय सत्त्वसंघातस्य परितोषकरी गुरूणां संवर्धनौ गुणान्तरस्य निदर्शनं जनानाम् अत्युदार आशयोऽसाधारणा विषया रहिताः
संक्लेशेनापरोपतापिनोऽमङ्गलावसानाः ॥ १४ ॥ 5 इति ॥ गुणाः शिष्टचरितविशेषा असज्जनानभ्यर्थनादयः । तथा च पठन्ति ।
असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः प्रिया वृत्तिाय्या मलिनमसभङ्गेऽप्यसुकरम् ।
विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां 10 सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ १ ॥
तेषां पक्षोऽभ्युपगमस्तत्र पातोऽवतार इति। अत एवासदाचारभौरुता चौर्यपारदार्याद्यनाचाराड्याधिविषयप्रदीपनकादिभ्य व दूरं भौरभावः । कल्याणमित्रैः सुकृतबुद्धि
निबन्धनेर्जनोगः संबन्धः। सतां सदाचाराणां ग्टहिणां यतीनां 16 च कथाश्रवणं चरिताकर्णनम् । मार्गानुगो मुक्तिपथानुवर्ती __ बोधो वस्तुपरिच्छेदः । सर्वेषां धर्मार्थकामानामाराधनं प्रत्य
चितानां वस्तूनां प्राप्तिाभः सर्वोचितप्राप्तिः। कीदृश्यसाविति विशेषणचतुष्टयेनाह। हिताय कल्याणाय सत्त्वसंघातस्य
जन्तुजातस्य परितोषकरौ प्रमोददायिनी गुरूणां माता20 पित्रादिलोकस्य संवर्धनौ वृद्धिकारिणौ गुणान्तरस्य स्वपरेषां
गुणविशेषस्य निदर्शनं दृष्टान्तभूमिस्तेषु तेष्वाचरणविशेषेषु
___३ C R omit जनै ।