Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society
View full book text
________________
३६]
सप्तमोऽध्यायः ।
२४५
।
मारकेषु जन्म लभन्ते न परतः । तन्दुलमत्स्यस्तु बाह्योपमर्दाभावेऽपि निर्निमित्तमेवापूरितातितीवरौद्रध्यानोऽन्तर्मुहर्तमायुरनुपाल्य सप्तमनरकथिव्यां त्रयस्त्रिंशत्मागरोपमायुर्नारक उत्पद्यत इति परिणाम एव प्रधानं बन्धकारणमिति सिद्धं भवतौति ॥
एवं सति यदन्यदपि सिद्धिमास्कन्दति तद्दर्शयति। एवं परिणाम एव शुभो मोक्षकारणमपि ॥ ३७॥
इति ॥ एवं यथाशुभवन्धे तथा परिणाम एव शुभः सम्यग्दर्शनादिर्मोक्षकारणमपि मुक्तिहेतरपि किं पुनर्बन्धस्येत्यपिशब्दार्थः ॥
कुत इत्याह ।
10
तदभावे समग्रक्रियायोगेऽपि मोक्षासिद्धेः ॥३८॥
इति ॥ तस्य शुभपरिणामस्थाभावे समग्रक्रियायोगेऽपि परिपूर्णश्रामण्योचितबाह्यानुष्ठानकलापसंभवेऽपि किं पुनस्तदभाव इत्यपिशब्दार्थः । मोनासिद्धेर्निर्वाणानिष्यत्तेरिति ॥
एतदपि कुत इत्याह ।
16
सर्वजीवानामेवानन्तशो ग्रैवेयकोपपातश्रवणात्
॥३६॥ इति ॥ सर्वजीवानामेव सर्वेषामपि व्यवहारार्हाणां प्राणिनामनन्तशोऽनन्तान् वारान् ग्रेवयकेषु विमानविशेषेषपपातस्योत्पत्तेः श्रवणाच्छास्त्रे समाकर्णनात् ॥

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207