________________
२४२
धर्मबिन्दुः सटोकः। [सू० २८
शुभतरोदयात् ॥ २८॥ इति ॥ शुभतराणामतिप्रशस्तानां कर्मणां परिपाकात् ॥ असावपि ।
5
जौववौर्योल्लासात् ॥ २६ ॥ इति ॥ जीववीर्यस्य परिशुद्धसामर्थ्यलक्षणस्योल्लासादुटेकात् ॥ एषोऽपि ।
परिणतिवृद्धेः ॥३०॥ इति ॥ परिणतेस्तस्य तस्य शुभाध्यवसायस्य वृद्धेरुत्कर्षात् ॥ यमपि ।
10
तत्तथास्वभावत्वात् ॥३१॥ इति ॥ तस्य जीवस्य तथास्वभावत्वात्परिणतिवृद्धिस्वरूपवात् । परिपक्के हि भव्यत्वे प्रतिक्षणं वर्धत एव जौवामां शुभतराः परिणतय इति ॥
किं च ।
15
प्रभूतोदाराण्यपि तस्य भोगसाधनान्ययत्नोपनतत्वात्प्रासङ्गिकत्वादभिष्वङ्गाभावात्कत्सिताप्ररत्तेः शुभानुबन्धित्वाददारसुखसाधनान्येव बन्धहेतुत्वाभावेन ॥३२॥
1бв