Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society
View full book text
________________
२१४
धर्मबिन्दुः सटीकः।
[सू० ३३
इति ॥ एतस्या भावनायाः स्थैर्या स्थिरभावात् । हिः स्फुटम्। कुशलानां सकलकल्याणाचरणानां स्थर्यस्योपपत्तेर्घटनात् ॥
दूयमपि कुत इत्याह ।
10
5 भावनानुगतस्य ज्ञानस्य तत्त्वतो ज्ञानत्वात् ॥३३॥
इति ॥ दूह बौणि ज्ञानाणि श्रुतज्ञानं चिन्ताज्ञानं भावनाशानं चेति । तल्लक्षणं चेदम् ।
वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥ १ ॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुनिचिन्तयोपेतम् । उदक व तैलबिन्दुर्विसर्पि चिन्तामयं तस्यात् ॥ २ ॥ ऐदम्पर्यगतं यदिध्यादौ यत्नवत्तथैवोच्चैः ।
एतत्तु भावनामयमशुद्धसद्रनदौप्तिसमम् ॥ ३॥
ततो भावनानुगतस्य भावनानुविद्धस्य ज्ञानस्य बोधविशेषस्य 16 तत्त्वतः पारमार्थिकवृत्त्या ज्ञानत्वादवबोधत्वात् ।
एतदेव व्यतिरेकतः साधयन्नाह ।
न हि श्रतमय्या प्रज्ञया भावनादृष्टज्ञातं ज्ञातं नाम ॥३४॥
इति ॥ न नैव । हिर्यस्मात् । श्रुतमय्या प्रथमज्ञानरूपया 20 प्रज्ञया बुड्या कर्टभूतया करणभूतया वा। भावनादृष्टज्ञातं
१ B C भावज्ञानं।
२ Comits.

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207