Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 171
________________ १३] सप्तमोऽध्यायः। 10 महाकुल इक्ष्वाकादौ । निष्कलङ्केऽसदाचारकलङ्कपङ्कविकले । अन्वयेन पिनपितामहादिपुरुषपरंपरया अत एवोदय उगटे । केनेत्याह सदाचारेण देवगुरुखजनादिसमुचितप्रतिपत्तिलक्षणेन । श्राख्यायिका कथा तत्प्रतिबद्धवा ये पुरुषास्तथाविधान्यासाधारणाचरणगुणेन तेयुके संबद्धे । किमित्याह । अनेकमनोरथापूरकं खजनपरजनपरिवारादिमनोभिलषितपूरणकारि। अत्यन्तनिरवद्यं शुभलगशुभग्रहावलोकनादिविशिष्टगुणसमन्वितेनेकान्ततो निखिलदोषविकलं जन्म प्रादुर्भाव इति ॥ तत्र च यद्भवति तदाह । सुन्दरं रूपमालयो लक्षणानां रहितमामयेन युक्तं प्रज्ञया संगतं कलाकलापेन ॥ १३॥ इति ॥ सुन्दरं शुभसंस्थानवत्तया रूपमाकारः। श्रालयो लक्षणानां चक्रवज्रस्वस्तिकमौनकलशकमलादौनाम् । रहितं परित्यक्रमामयेन ज्वरातिसारभगन्दरादिना रोगेण । युक्तं 15 संगतं प्रज्ञया बहुबहुविधादिविशेषणग्राहिकया वस्तुबोधशक्त्या । संगतं संबद्धं कलानां लिपिशिक्षादौनां शकुनरुतपर्यवसानानां कलापेन समुदायेन ॥ तथा' । गुणपक्षपातोऽसदाचारभौरुता कल्याणमित्र- 20 योगः सत्कथाश्रवणं मार्गानुगो बोधः सर्वां [According to the Surat edition and R this forms part of the following Sūtra.)

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207