Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society
View full book text
________________
सप्तमोऽध्यायः।
२३५
तिनिपुणाः किंकराः प्रगल्भो नाव्यविधिश्चतुरोदारा भोगाः सदा चित्तालादोऽनेकसुखहेतुत्वं कुशलानुबन्धो महाकल्याणपूजाकरणं तीर्थकरसेवा सद्धर्मश्रुतौ रतिः सदा सुखित्वम् ॥ ११॥
इति ॥ तत्र देवस्थान उत्तमा प्रकृष्टा रूपसंपच्छरौरसंस्थानलक्षणा । सत्यः सुन्दराः याः स्थितिप्रभावसुखद्युतिलेण्याः ताभिर्योगः समागमः । तत्र स्थितिः पल्योपमसागरोपमप्रमाणयुष्कलक्षणा प्रभावो निग्रहानुग्रहसामर्थं सुखं चित्तसमाधिलक्षणं द्युतिः शरीराभरणादिप्रभा लेण्यास्तेजोलेण्यादिका 10 इति। विशद्धानि खविषयाविपर्यस्तज्ञानजननेन निर्मलानौन्द्रियाण्यवधिश्च यस्य स तथा तद्भावस्तत्त्वम् । प्रशष्टानि प्रकर्षवन्ति भोगसाधनानि भोगोपकरणानि। तान्येव दर्शयति । दिव्यो निजप्रभामण्डलविडम्बिताशेषतेजस्विचक्रः विमाननिवहो विमानसंघातः । मनोहराणि मनःप्रमोदप्रदान्यशोकचम्पक- 15 पुन्नागनागप्रतिवनस्पतिसमाकुलान्यद्यानानि वनानि । रम्या रन्तुं योग्या जलाशया वापौहदसरोवरलक्षणाः। कान्ताः कान्तिभाजोऽपसरसो देव्यः । अतिनिपुणाः परिशुद्धविनयविधिविधायिनः किंकराः प्रतीतरूपा एव । प्रगल्भः प्रौढो नाश्यविधिस्तीर्थकरादिचरितप्रतिबद्धवाभिनयलक्षणः । चतरोदारा- 20 चतरा झटित्येवेन्द्रियचित्ताक्षेपदक्षा उदाराश्चोत्तमा भोगाः शब्दादयः श्रोत्रादौन्द्रियविषयाः । सदा सततं चित्तातादो मनःप्रसादरूपः। अनेकेषां स्वव्यतिरिकानां देवादीनां

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207