Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 170
________________ २२६ धर्मबिन्दुः सटीकः। [सू० १२ तत्तनानाविधसमुचिताचारसमाचरणचातुर्यगुणेन सुखहेतुत्वं संतोषनिमित्तभावः । कुशलः परिणामसुन्दरोऽनुबन्धः सर्वकार्याणाम् । महाकल्याणकेषु जिनजन्ममहाव्रतप्रतिपत्त्या दिषु पूजायाः स्नात्रपुष्पारोपणधूपवासप्रदानादिना प्रकारेण करणं 5 निर्मापणम् । तीर्थकराणां निजप्रभावावर्जितजगत्त्रयजन्तुमानसानामतमेघासाराकारसरसदेशनाविधिनिहतभव्यभविकजनमनःसंतापानां पुरुषरत्नविशेषाणां सेवा वन्दननमनपर्युपासनपूजनादिनाराधना। सतः पारमार्थिकस्य धर्मस्य श्रुत चारित्रलक्षणस्य श्रुतावाकर्णने रतिः स्वर्गप्रभवतुम्बुरुप्रभति10 गान्धर्विकारब्धपञ्चमस्वरगौतश्रवणरतेरपि सकाशादधिकसंतोष लक्षण। सदा सर्वकालं सुखित्वं बाह्यशयनासनवस्त्रालंकारादिजनितशरीरसुखयुक्रत्वम् । तथा । तच्यतावपि विशिष्टे देशे विशिष्ट एव काले 15 स्फोते महाकुले निष्कलङ्केऽन्वयेनोदने सदाचारे णाख्यायिकापुरुषयुक्तऽनेकमनोरथापूरकमत्यन्तनिरवद्यं जन्म ॥ १२॥ इति ॥ तच्यतावपि देवलोकादवतारे किं पुनस्तत्र सुखमेवेत्यपिशब्दार्थः । विशिष्टे देशे मगधादौ । विशिष्ट ५0 एव काले सुषमदुःषमादौ । स्फोते परिवारादिस्फीतिमति [According to the Surat edition and R this forms part of the following Sūtra.]

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207