Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 168
________________ २३४ धर्मविन्दुः सटौकः। [सू. - उपलवहास उपलवस्य रागद्वेषादिदोषोद्रेकलक्षणस्य ह्रासः परिहाणिः ॥ तथा। भावैश्वर्यद्धिः ॥७॥ । इति ॥ भावैश्वर्यस्यौदार्यदाक्षिण्यपापजुगुमादिगणभावलक्षणस्य वृद्धिरुत्कर्षः ॥ तथा । जनप्रियत्वम् ॥८॥ इति ॥ सर्वलोकचित्तावादकत्वम् ॥ 10 परंपराफलं तु सुगतिजन्मोत्तमस्थानपरंपरानिर्वाणावाप्तिः॥६॥ इति ॥ यत्मुगतिजन्म यच्चोत्तमस्थानपरंपरया करणभूतया निर्वाणं तयोरवाप्तिः पुनः परंपराफलमिति । अथ स्वयमेवैतत्सूत्रं भावयति । 15 सुगतिविशिष्टदेवस्थानम् ॥ १० ॥ इति ॥ सुगतिः किमुच्यत इत्याह विशिष्टदेवस्थान सौधर्मादिकल्पलक्षणम् ॥ तत्रोत्तमा रूपसंपत् सस्थितिप्रभावसुखद्युतिलेण्यायोगो विशुद्धेन्द्रियावधित्वं प्रकृष्टानि भोग20 साधनानि दिव्यो विमाननिवहो मनोहराण्य द्यानानि रम्या जलाशयाः कान्ता अप्सरसो

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207