Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society
View full book text
________________
सप्तमोऽध्यायः ।
२३३
भावप्रसङ्गेनानादर एव स्थादिति । इदं पुनरिति यत्पुनासतः फलं तदिदं वक्ष्यमाणम् ।
यथा । विशिष्टं देवसौख्यं यच्छिवसौख्यं च यत्परम् । धर्मकल्पद्रमस्येदं फलमाहुर्मनीषिणः ॥३॥ 5 इति ॥ विशिष्टं सौधर्मादिदेवलोकसंबन्धितयाशेषदेवसौख्यातिशायि देवसौख्यं सुरशर्म यदिहैव वक्ष्यमाणं शिवसौख्यं मुक्रिशर्म। चः समुच्चये। यत् इति प्राम्वत् । परं प्रकृष्टम् । तत्किमित्याह धर्मकल्पद्रुमस्य भावधर्मकल्पपादपस्य इदं प्रतौतरूपतया प्रथमानं फलं साध्यम् आऊः उतवन्तो 10 मनौषिणः सुधर्मस्वामिप्रभृतयो महामुनय इति ।
इत्युक्तो धर्मः। सांप्रतमस्य फलमनुवर्णयिष्यामः ॥ ४॥ इति ॥ सुगममेव ॥
विविधं फलमनन्तरपरंपराभेदात् ॥५॥ 16 इति ॥ विविधं विरूपं फलं धर्मस्य । कथमित्याह अनन्तरपरंपराभेदात् श्रानन्तर्येण परंपरया च ॥
तवानन्तरफलमुपलवहासः ॥६॥ इति ॥ तत्र तयोर्मध्येऽनन्तरफलं दर्श्यते । तद्यथा ।
१ B C D R °कमहर्षयः ।

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207