Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 165
________________ षष्ठोऽध्यायः । २३१ भगवतौसूत्रं चेदम् । जे दमे प्रज्जताए समण निग्गन्था एए णं कस्म तेउलेसं विद्वयन्ति । मासपरियाए समणे निग्गन्थे वाणमन्तराणं देवाणं तेउलेसं विद्वय । एवं दुमासपरियाए समणे निग्गन्थे असुरिन्दवज्जियाणं भवणवासौणं देवाणं तेउलेसं विवयद, 5 तिमासपरियाए समणे निग्गन्थे असुरिन्दाणं देवाणं तेउलेसं विद्वय । चउमासपरियाए समणे निग्गन्थे चन्दिमसूरिमवज्जियाणं गहगणनकबत्ततारारूवाणं जोइसियाणं तेउलेसं विवयद्। पञ्चमासपरियाए समणे निग्गन्थे चन्दिमसूरियाणं जोइसियाणं तेउलेसं विद्वय । छम्मासपरियाए समणे 10 निग्गन्थे सोहम्मौसाणाणं तेउलेसं विद्वयद् । सत्तमासपरियाए समणे निग्गन्थे सणंकुमारमाहिन्दाणं तेउले विदूवय । अदमासपरियाए समणे निग्गन्थे बम्भलोगस्लन्तगदेवाणं तेउलेसं विद्वयद्। नवमासपरियाए समणे निग्गन्थे महामुक्कसहस्साराणं देवाणं तेउलेसं विद्वय । दसमासपरियाए 16 समणे निग्गन्थे प्राणयपाणयारणअच्चुयाणं देवाणं तेउलेसं विवयद्। एक्कारसमासपरियाए समणे निग्गन्थे गेवेन्जा देवाणं तेउलेसं विद्वय । बारसमासपरियाए समणे निग्गन्थे अणत्तरोववाइयाणं देवाणं तेउलेसं विदवयर् । तेण परं सुक्के सुक्काभिजाई भवित्ता सिज्मद बुझद् 20 मुच्चद् परिणिव्वाद् सव्वदुकवाणमन्तं करे। ति ॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ यतिधर्मविषयविधिः षष्ठोऽध्यायः समाप्तः ॥ ६ ॥

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207