Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society
View full book text
________________
.]
षष्ठोऽध्यायः।
२२६
___ इति ॥ सद्भावस्थ शुद्धपरिणामरूपस्य या वृद्धिरुत्कर्षस्तस्याः फलोत्कर्षसाधनादत्कृष्टफलरूपमोचनिष्पादनात् । वृद्धिप्राप्तो हि शुद्धो भावः सम्यग्दर्शनादिर्मोक्षं साधयति न त मिथ्यात्वादिः कदाचनापि । श्रतः परमफलसाधकत्वेन मिथ्यात्वादिभ्योऽसौ गरौयानिति ॥
एतदपि कुत इत्याह । उपलवविगमेन तथावभासनादिति ॥ ७ ॥
इति ॥ उपलवविगमेन रागद्वेषाद्यान्तरोपद्रवापगमेन । तथावभासनात्तथा असमञ्जसस्थाप्रवृत्तियोग्यतयावभासना. प्रतीतेः भावयतेः कर्तुः इति इतरस्यामिवेतरः इति निदर्शनमात्रम् इति स्थितम् । इतिः वाक्यपरिसमाप्तौ ॥
अथोपसंहरनाह । एवंविधयतेः प्रायो भावशुद्धेर्महात्मनः । विनिवृत्ताग्रहस्योच्चैर्मोक्षतुल्यो भवोऽपि हि॥८॥
दति ॥ एवंविधस्य स्वावस्थोचितानुष्ठानारम्भिो यतेः 16 माधोः प्रायो बाहुल्येन । भावशुद्धेः सकाशात् । महात्मन उकरूपस्य विनिवृत्ताग्रहस्योपरतशरीरादिगोचरमू दोषस्य उच्चैरत्यर्थम् मोक्षतुल्यो निर्वाणकल्पः । भवोऽपि मोक्षस्तावन्मोक्ष एवेत्यपिशब्दार्थः । हिः स्फुटम् । यदवाचि ।
निर्जितमदमदनानां वाकायमनोविकाररहितानाम् । 20 विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥१॥रति॥
१ B and R omit इति ।

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207