Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society
View full book text
________________
98]
पठोऽध्यायः।
तथा चरिचवतोऽपि जन्तोस्तथाविधवौर्यहासात्परिणाममन्दतायां तत्तौव्रताधानार्थमुपदेशः प्रवर्तत इति ॥ अथोपदेशनिष्फलत्वमभिधातुमाह ।
माध्यस्थ्ये तदैफल्यमेव ॥ ७१ ॥ इति ॥ माध्यस्थे मध्यस्थभावेऽप्रवृत्तिप्रवृत्त्यवसानयोर्मध्य- । भागरूपे प्रवृत्तौ सत्या मित्यर्थः । तस्योपदेशस्य वैफल्यं विफलभावः ॥
कुत इत्याह ।
स्वयं भ्रमणसिद्धेः ॥ ७२ ॥ इति ॥ स्वयमात्मनेव भ्रमणसिद्धेश्चक्रधमतुल्यप्रवृत्तिसिद्धेः ॥ 10 एतदेव भावयबाह।
भावयतिर्हि तथा कुशलाशयत्वादशक्तोऽसमजसप्रसत्तावितरस्यामिवेतरः ॥७३॥
इति ॥ भावयतिः परमार्थसाधुः। हिर्यस्मात् । तथा तत्प्रकारश्चारित्रवृद्धिहेतरित्यर्थः। कुशलः परिशद्ध प्राशय- 15 श्चित्तमस्य तद्भावस्तत्त्वं तस्मात् । अशकोऽसमर्थोऽसमञ्जसप्रवृत्तावनाचारसेवारूपायाम् । दृष्टान्तमाह इतरस्थामिव भावतः समन्जसप्रवृत्ताविव इतरः अभावयतिर्विडम्बकप्रायः ॥ अत्रैव किंचिदिशेषमाह।
इति निदर्शनमात्रम् ॥ ७४ ॥ 20

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207