SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 98] पठोऽध्यायः। तथा चरिचवतोऽपि जन्तोस्तथाविधवौर्यहासात्परिणाममन्दतायां तत्तौव्रताधानार्थमुपदेशः प्रवर्तत इति ॥ अथोपदेशनिष्फलत्वमभिधातुमाह । माध्यस्थ्ये तदैफल्यमेव ॥ ७१ ॥ इति ॥ माध्यस्थे मध्यस्थभावेऽप्रवृत्तिप्रवृत्त्यवसानयोर्मध्य- । भागरूपे प्रवृत्तौ सत्या मित्यर्थः । तस्योपदेशस्य वैफल्यं विफलभावः ॥ कुत इत्याह । स्वयं भ्रमणसिद्धेः ॥ ७२ ॥ इति ॥ स्वयमात्मनेव भ्रमणसिद्धेश्चक्रधमतुल्यप्रवृत्तिसिद्धेः ॥ 10 एतदेव भावयबाह। भावयतिर्हि तथा कुशलाशयत्वादशक्तोऽसमजसप्रसत्तावितरस्यामिवेतरः ॥७३॥ इति ॥ भावयतिः परमार्थसाधुः। हिर्यस्मात् । तथा तत्प्रकारश्चारित्रवृद्धिहेतरित्यर्थः। कुशलः परिशद्ध प्राशय- 15 श्चित्तमस्य तद्भावस्तत्त्वं तस्मात् । अशकोऽसमर्थोऽसमञ्जसप्रवृत्तावनाचारसेवारूपायाम् । दृष्टान्तमाह इतरस्थामिव भावतः समन्जसप्रवृत्ताविव इतरः अभावयतिर्विडम्बकप्रायः ॥ अत्रैव किंचिदिशेषमाह। इति निदर्शनमात्रम् ॥ ७४ ॥ 20
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy