________________
२२०
धर्मबिन्दुः सटौकः। [मु. ७५इति ॥ इत्येतत् इतरस्यामिवेतरः इति यदा तनिदर्शनमात्रं दृष्टान्त एव केवलः ॥ अत एवाह ।
___ न सर्वसाधर्म्ययोगेन ॥ ७५ ॥ 5 इति ॥ न नैव सर्वसाधर्म्ययोगेन सर्वैर्धमः साधय सादृश्यं तद्योगेन ॥
एतत्कुत इत्याह । यतेस्तदप्रवृत्तिनिमित्तस्य गरौयत्वात् ॥ ७६ ॥
इति ॥ यतेः माधोस्तत्रासमञ्जसेऽप्रवृत्तौ निमित्तस्य सम्ब10 ग्दर्शनादिपरिणामस्य गरीयस्त्वात् असमञ्जसप्रवृत्तिनिमित्ता
मिथ्यात्वादेस्तथाविधकर्मोदयजन्यात् अत एव जौवास्वभावभूतात्मकाशादतिगुरुत्वात् ॥ एतदेव भावयति।
वस्तुतः स्वाभाविकत्वात् ॥ ७७॥ 15 इति ॥ वस्तुतः परमार्थवृत्त्या स्वाभाविकत्वाजौवखभावमयत्वात्सम्यग्दर्शनादेः समञ्जसप्रवृत्तिनिमित्तस्य ।
तथा'।
सद्भाव ः फलोत्कर्षसाधनात् ॥ ७८॥
१ [According to the Surat edition as also this forms a part of the next Sūtra.]
R