________________
२२६
धर्मबिन्दुः सटोकः।
[सू. ७०
इति ॥ चारित्रिणां परिणतचारित्राणं तस्य चारित्रपरिणामस्य साधनानि यान्यनुष्ठानानि गुरुकुलवासादौनि तानि विषयो यस्य स तथा । तुः पुनरर्थ । उपदेशः प्रवर्तकवाक्यरूपो
यः शास्त्रेषु गौयते स प्रतिपातौ प्रतिपतनशीलः यतोऽसौ 5 चारित्रपरिणामो वर्तते। कुत इत्याह कर्मवैचित्र्यात् विचित्राणि हि कर्माणि ततस्तेभ्यः किं न संभाव्यते । यतः पद्यते ।
कम्माई नूणं घणचिक्कणाई कढिणाई वज्जसाराई ।
णाणद्वयं पि पुरिसं पन्थाश्रो उप्पहं नेन्ति ॥ १ ॥ 10 ततः पतितोऽपि कदाचित्कस्यचिच्चारित्रपरिणामस्तथा विधा
कर्षवशात्पुनरपि गुरुकुलवासादिभ्यः सम्यक्प्रयुक्तेभ्यः प्रवर्तत इति तत्माधनोपदेशो ज्यायानिति ॥
तत्संरक्षणानुष्ठानविषयश्च चक्रादिप्रवृत्त्यवसानभ्रमाधानज्ञातात् ॥ ७० ॥ 15 इति ॥ तस्य चारित्रपरिणामस्य लब्धस्य यत्संरक्षणं पालनं तदर्थं यदनुष्ठानं तदिषयः । चः समुच्चये। उपदेशः
वज्जेज्जा संसग्गि पासत्थाई हिं पावमित्तेहिं ।
कुमाउ अप्पमत्तो सुद्धचरित्तेहिं धौरेहिं ॥ १ ॥ इत्यादिरूपो यः सः । चक्रस्य कुलालादिसंबन्धिन प्रादिशब्दा20 दरघट्टयन्त्रादेश्च या प्रवृत्तिर्भमणरूपा तस्या अवसाने
मन्दतारूपे यसमाधानं पुनरपि दण्डयोगेन तीव्रत्वमाधीयते
I5B