________________
६] षष्ठोऽध्यायः।
२२५ तस्य प्रसन्नगम्भीरत्वात् ॥ ६७॥ इति ॥ • तस्य चारित्रपरिणामस्य प्रसन्नत्वाच्छारदसमयसरःसलिलवत् तथा गम्भीरत्वान्महासमुद्रमध्यवत् ॥ एतदपि कथमित्याह ।
हितावहत्वात् ॥८॥ इति ॥ एकान्तेनेव हितकारकत्वात्। श्राह यदि परिणतचारित्रपरिणामः प्रसन्नो गम्भौरस्तथा हितावहश्च तत्कथं तैस्तैवचनस्तत्प्रतिपत्तावपि साधूनामनुशासनं शास्त्रेषु निरूप्यते । यथा ।
गुरुकुलवासो गुरुतन्तया य उचियविणयम्म करणं च । 10 वसहीपमज्जणाइस जत्तो तह कालवेकवाए ॥ १ ॥
अनिगृहणा बलंमी सम्वत्थ पवत्तणं च सत्तौए । नियलाभचिन्तणं सद् अणग्गहो मित्ति गुरुवयणे ॥२॥ संवरनिच्छिद्दत्तं छज्जीवणरकवणा सुपरिसुद्धं ।
विहिसज्मात्री मरणादवेकडणं जदूजणवएसो ॥ ३॥ 15 इत्याशङ्याह । 'तत्साधनानुष्ठानविषयस्वपदेशः प्रतिपात्यसौ कर्मवैचियात् ॥६६॥
[This reading as adopted by Suali is supported by R, while the reading in the Surat edition which is supported by the commentary is feferoi naसाधनानुष्ठान etc.]
15