________________
२२४
धर्मबिन्दुः सटौकः। [सू० ६५___ इति ॥ तस्यापि प्रवृत्तिमात्रस्य किं पुनरन्यस्य भववैराग्यादेरित्यपिशब्दार्थः । तथापारंपर्यण तत्प्रकारपरंपरया साधनत्वं साधनभावः । श्रूयते हि । केचन पूर्व तथा विधभोगाभिलाषादिनालम्बनेन द्रव्यप्रव्रज्यां प्रतिपद्य पश्चात्तदभ्यासेनेव 5 व्यावृत्ता अतितौवचारित्रमोहोदया भावप्रव्रज्याप्रतिपत्ति
कालाराधकाः संजाताः। यथा श्रमौ एव गोविन्दादयः इति ॥
तर्हि प्रवृत्तिमात्रमपि कर्तव्यमापनमित्याह ।
10
यतिधर्माधिकारश्चायमिति प्रतिषेधः॥६५॥
इति ॥ यतिधर्माधिकारः शुद्धसाधुधर्मप्रस्तावः पुनरयं प्रक्रान्तः । इत्येतस्माद्धेतोः प्रतिषेधो निवारणं प्रवृत्तिमात्रस्य । न हि यथा कथंचित्प्रवृत्तः सर्वोऽपि प्राणौ भावधर्मप्रवृत्तिकालाराधको भवति किं तु घुणाक्षरवृत्त्या कश्चिदेवेति सर्वत्रौचित्येन प्रवर्तितव्यम् ॥
15
अभ्युच्चयमाह।
न चैतत्परिणते चारित्रपरिणामे ॥६६॥ रति ॥ न च नैव। एतदकालौत्सुक्यम् । परिणते अङ्गागौभावमागते चारित्रपरिणामे ।
कुत इत्याह ।