________________
६४
घठोऽध्यायः ।
२२३
प्रभूतान्येव तु प्रवृत्तिकालसाधनानि॥६२॥ इति ॥ प्रभूतान्येव तु बहन्येव न पुनरेकं किंचन प्रवृत्तिकालसाधनानि सन्तौति ॥
कुत इत्याह ।
निदानश्रवणादेरपि केषांचित्प्रवृत्तिमात्र- 5 दर्शनात्॥६३॥
इति ॥ इह निदानशब्दः कारणमात्रपर्यायः । यथा किमत्र रोगे निदानम् इत्यादौ प्रयोगे । ततो निदानस्य भोगादिफलत्वेन दानादेः श्रवणद्देशनायाम् । यथा ।
भोगा दानेन भवन्ति देहिनां सुरगतिश्च शौलेन । 10
भावनया च विमुक्तिस्तपसा सर्वाणि सिध्यन्ति ॥ १ ॥ श्रादिशब्दात्तथाविधश्रुता दिलिप्माखजनोपरोधबलात्कारादेः कारणत् । केषांचिह्नोविन्दवाचकसुन्दरोनन्दार्यसुहस्तिदौक्षितद्रुमकभवदेवकरोटकगणिप्रभृतौनां प्रवृत्तिमात्रस्य प्रवृत्तेरेव केवलायास्तात्त्विकोपयोगशन्यायाः प्रथमं प्रव्रज्यायां 15 दर्शनाच्छास्त्रकारैरवलोकनात् ॥ __ ननु कथं तत्प्रवृत्तिमात्रं सद्भावप्रव्रज्याप्रतिपत्तिकालहेतुरित्याशंक्याह ।
तस्यापि तथापारंपर्यसाधनत्वम् ॥६४॥
१ C omits the sutra.