SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ६४ घठोऽध्यायः । २२३ प्रभूतान्येव तु प्रवृत्तिकालसाधनानि॥६२॥ इति ॥ प्रभूतान्येव तु बहन्येव न पुनरेकं किंचन प्रवृत्तिकालसाधनानि सन्तौति ॥ कुत इत्याह । निदानश्रवणादेरपि केषांचित्प्रवृत्तिमात्र- 5 दर्शनात्॥६३॥ इति ॥ इह निदानशब्दः कारणमात्रपर्यायः । यथा किमत्र रोगे निदानम् इत्यादौ प्रयोगे । ततो निदानस्य भोगादिफलत्वेन दानादेः श्रवणद्देशनायाम् । यथा । भोगा दानेन भवन्ति देहिनां सुरगतिश्च शौलेन । 10 भावनया च विमुक्तिस्तपसा सर्वाणि सिध्यन्ति ॥ १ ॥ श्रादिशब्दात्तथाविधश्रुता दिलिप्माखजनोपरोधबलात्कारादेः कारणत् । केषांचिह्नोविन्दवाचकसुन्दरोनन्दार्यसुहस्तिदौक्षितद्रुमकभवदेवकरोटकगणिप्रभृतौनां प्रवृत्तिमात्रस्य प्रवृत्तेरेव केवलायास्तात्त्विकोपयोगशन्यायाः प्रथमं प्रव्रज्यायां 15 दर्शनाच्छास्त्रकारैरवलोकनात् ॥ __ ननु कथं तत्प्रवृत्तिमात्रं सद्भावप्रव्रज्याप्रतिपत्तिकालहेतुरित्याशंक्याह । तस्यापि तथापारंपर्यसाधनत्वम् ॥६४॥ १ C omits the sutra.
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy