________________
२२२
धर्मबिन्दुः सटोकः ।
[सू० ६०
5
इति ॥ न नैव । इदमौत्सुक्यं प्रवृत्तिकालसाधनं कार्यस्य यः प्रवृत्तिकालः प्रस्तावलक्षणः तस्य साधनं हेतरनवसरोपहतत्वात् । न ह्यत्यन्तं बुभुक्षवोऽपि पुरुषा अप्रस्तावे भोजनं लभन्ते किं तु प्रस्ताव एवेति ॥ अतः किं विधेयमित्याह ।
इति सदोचितम् ॥६॥ इति ॥ इत्येवं सदा सर्वकालमुचितमारब्धव्यं निरुत्सुकेन सता ॥
कुत इत्याह ।
10
तदा तदसत्त्वात्॥६१॥ इति ॥ तदा प्रवृत्तिकाले तस्यौत्सुक्यस्थासत्त्वादभावात् । न हि सम्यगुपायप्रवृत्ता मतिमन्तः कार्यात्मुक्यमवलम्बन्ते सदुपायस्य कार्यमप्रसायोपरमाभावात् । ततो यो
यस्य साधनभावेन व्याप्रियते स तत्कार्यप्रवृत्तिकाले नियमा15 खसत्त्वमादर्शयति यथा मृत्पिण्डादिर्घटस्य । नादर्शयति
चात्मानमौत्मुक्यं कार्यप्रवृत्तिकाले मतिमतामिति कथं तत्तसाधनभावं लब्धुमहतीति । अत एव पयतेऽन्यत्र ।
अत्वरापूर्वकं सर्वं गमनं कृत्यमेव वा ।
प्रणिधानसमायुक्रमपायपरिहारतः ॥ १ ॥ 20 यदि नौत्सुक्यं प्रवृत्तिकालसाधनं तर्हि किं साधन
मित्याशशाह।