________________
पठोऽध्यायः।
एतदपि कथमित्याह ।
यथाशक्ति प्रत्तेः॥५५॥ इति ॥ यथाशक्ति यथासामर्थं सर्वकार्येषु प्रवृत्तः ॥ [दयमपि कथम् । उच्यते ।
सद्भावप्रतिबन्धात्॥५६॥ इति ॥ सद्भावे शक्यतया सत्यरूपे कृत्येऽर्थ चित्तस्य प्रतिबन्धात्प्रतिबद्धत्वात् ॥
विपर्यये बाधकमाह ।
5
इतरथार्तध्यानापत्तिः॥५७॥ इति ॥ इतरथानुचितारम्भे । पार्तध्यानस्य प्रतीतरूपस्य । 10 आपत्तिः प्रसङ्गः स्थात् ॥ कथमित्याह ।
अकालौत्सुक्यस्य तत्त्वतस्तत्त्वात् ॥५८॥ इति॥ अकाले चिकौर्षितकार्याप्रस्तावे यदौत्सुक्यं तत्कालोचितकार्यान्तरपरिहारेण तौबचिकौर्षालक्षणं तस्य । तत्त्वतः 15 परमार्थतः तत्त्वादार्तध्यानत्वात् । व्यवहारतस्तु धर्मध्यानत्वमपौति तत्त्वग्रहणमिति ॥ नन्वनुत्सुकः प्रवृत्तिकालमपि कथं लस्यत इत्याशयाह ।
नेदं प्रवृत्तिकालसाधनम् ॥५६ ॥