________________
धर्मविन्दुः सटीकः । [सू० ५१एवं च द्र्व्यस्तवोऽपि भगवदुपदेशपालनारूप एवेति भावः । अथ भगवति चित्तावस्थिते फलमाह । हृदि स्थिते च भगवति क्लिष्टकर्मविगमः ॥५१॥
इति ॥ प्रतौतार्थमेव । परं क्लिष्टकर्म तदुच्यते यत्संसार5 वासैकनिबन्धनमिति ॥
एतदपि कुत इत्याह ।
जलानलवदनयोर्विरोधात्॥५२॥ इति ॥ वारिवैश्वानरयोरिवानयोर्भगवञ्चित्तावस्थानक्लिष्टकर्मणविरोधात्परस्परबाधनात् ॥ 10 पुनरपि प्रकृतोपसंहारमाह ।
इत्युचितानुष्ठानमेव सर्वच प्रधानम् ॥५३॥ इति । एतत्प्राग्वत् ॥ कथमेतदित्याह।
16
प्रायोऽतिचारासंभवात् ॥५४॥ इति ॥ यो हि खोचितं कर्म कर्तुमारभते + तस्य तत्रातिचारः संभवति । प्रायोग्रहणेन चेदमाह। तथाविधानाभोगदोषानिकाचितक्लिष्टधर्मोदयादा कदाचित्कस्यचित्तथाविधसन्मार्गयायिनः पथिकस्येव कण्टकज्वरदिग्मोहसमानोऽतिचारः स्थादपौति ॥