Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 162
________________ २२० धर्मबिन्दुः सटौकः। [मु. ७५इति ॥ इत्येतत् इतरस्यामिवेतरः इति यदा तनिदर्शनमात्रं दृष्टान्त एव केवलः ॥ अत एवाह । ___ न सर्वसाधर्म्ययोगेन ॥ ७५ ॥ 5 इति ॥ न नैव सर्वसाधर्म्ययोगेन सर्वैर्धमः साधय सादृश्यं तद्योगेन ॥ एतत्कुत इत्याह । यतेस्तदप्रवृत्तिनिमित्तस्य गरौयत्वात् ॥ ७६ ॥ इति ॥ यतेः माधोस्तत्रासमञ्जसेऽप्रवृत्तौ निमित्तस्य सम्ब10 ग्दर्शनादिपरिणामस्य गरीयस्त्वात् असमञ्जसप्रवृत्तिनिमित्ता मिथ्यात्वादेस्तथाविधकर्मोदयजन्यात् अत एव जौवास्वभावभूतात्मकाशादतिगुरुत्वात् ॥ एतदेव भावयति। वस्तुतः स्वाभाविकत्वात् ॥ ७७॥ 15 इति ॥ वस्तुतः परमार्थवृत्त्या स्वाभाविकत्वाजौवखभावमयत्वात्सम्यग्दर्शनादेः समञ्जसप्रवृत्तिनिमित्तस्य । तथा'। सद्भाव ः फलोत्कर्षसाधनात् ॥ ७८॥ १ [According to the Surat edition as also this forms a part of the next Sūtra.] R

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207