SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः । २३१ भगवतौसूत्रं चेदम् । जे दमे प्रज्जताए समण निग्गन्था एए णं कस्म तेउलेसं विद्वयन्ति । मासपरियाए समणे निग्गन्थे वाणमन्तराणं देवाणं तेउलेसं विद्वय । एवं दुमासपरियाए समणे निग्गन्थे असुरिन्दवज्जियाणं भवणवासौणं देवाणं तेउलेसं विवयद, 5 तिमासपरियाए समणे निग्गन्थे असुरिन्दाणं देवाणं तेउलेसं विद्वय । चउमासपरियाए समणे निग्गन्थे चन्दिमसूरिमवज्जियाणं गहगणनकबत्ततारारूवाणं जोइसियाणं तेउलेसं विवयद्। पञ्चमासपरियाए समणे निग्गन्थे चन्दिमसूरियाणं जोइसियाणं तेउलेसं विद्वय । छम्मासपरियाए समणे 10 निग्गन्थे सोहम्मौसाणाणं तेउलेसं विद्वयद् । सत्तमासपरियाए समणे निग्गन्थे सणंकुमारमाहिन्दाणं तेउले विदूवय । अदमासपरियाए समणे निग्गन्थे बम्भलोगस्लन्तगदेवाणं तेउलेसं विद्वयद्। नवमासपरियाए समणे निग्गन्थे महामुक्कसहस्साराणं देवाणं तेउलेसं विद्वय । दसमासपरियाए 16 समणे निग्गन्थे प्राणयपाणयारणअच्चुयाणं देवाणं तेउलेसं विवयद्। एक्कारसमासपरियाए समणे निग्गन्थे गेवेन्जा देवाणं तेउलेसं विद्वय । बारसमासपरियाए समणे निग्गन्थे अणत्तरोववाइयाणं देवाणं तेउलेसं विदवयर् । तेण परं सुक्के सुक्काभिजाई भवित्ता सिज्मद बुझद् 20 मुच्चद् परिणिव्वाद् सव्वदुकवाणमन्तं करे। ति ॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ यतिधर्मविषयविधिः षष्ठोऽध्यायः समाप्तः ॥ ६ ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy