SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दुः सटोकः । [सू० ८१ अनोपपत्तिमाह। सद्दर्शनादिसंप्राप्तः संतोषामृतयोगतः । भावैश्वर्यप्रधानत्वात्तदासन्नत्वतस्तथा ॥८॥ इति ॥ सद्दर्शनादौनामधाकृतचिन्तामणिकल्पद्रुमकाम5 धेनूपमानानां सम्यग्दर्शनज्ञानचारित्राणं संप्राप्ाभाद्यः संतोषामृतयोगः तस्मात् । मोक्षतुल्यो भवोऽपि हि इति संबन्धः । उपपत्त्यन्तरमाह भावेश्वर्यप्रधानत्वात् भावेश्वर्यण क्षमामार्दवादिना प्रधान उत्तमः तनावस्तत्त्वं तस्मात्मकाशात् । तदासत्रत्वतः मोक्षासन्नभावात् । तथा इति हेत्वन्तरसूचक 1 इति ॥ एतदेव समर्थयन्नाह। उक्तं मासादिपर्यायड्या दादशभिः परम् । तेजः प्राप्नोति चारिचौ सर्वदेवेभ्य उत्तमम् ॥ ८२॥ 16 इति ॥ उत्रं निरूपितं भगवत्याम्। किमित्याह मासादि पर्यायवृड्या मासेन द्वाभ्यां त्रिभिरित्यादिक्रमेण पर्यायस्य वृद्धौ सत्यां यावद्वादशभिर्मासैः परं प्रकृष्टं तेजश्चित्तसुखलाभलक्षणं प्राप्नोत्यधिगच्छति चारित्रौ विशिष्टचारित्रपात्रं पुमान् । परत्वमेव व्यनकि। सर्वदेवेभ्यो भवनवासिप्रतिभ्योऽनुत्तर20 मुरावसानेभ्यः सकाशात् । उत्तमं सर्वसरमुखातिशायौति भावः ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy