SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः । २३३ भावप्रसङ्गेनानादर एव स्थादिति । इदं पुनरिति यत्पुनासतः फलं तदिदं वक्ष्यमाणम् । यथा । विशिष्टं देवसौख्यं यच्छिवसौख्यं च यत्परम् । धर्मकल्पद्रमस्येदं फलमाहुर्मनीषिणः ॥३॥ 5 इति ॥ विशिष्टं सौधर्मादिदेवलोकसंबन्धितयाशेषदेवसौख्यातिशायि देवसौख्यं सुरशर्म यदिहैव वक्ष्यमाणं शिवसौख्यं मुक्रिशर्म। चः समुच्चये। यत् इति प्राम्वत् । परं प्रकृष्टम् । तत्किमित्याह धर्मकल्पद्रुमस्य भावधर्मकल्पपादपस्य इदं प्रतौतरूपतया प्रथमानं फलं साध्यम् आऊः उतवन्तो 10 मनौषिणः सुधर्मस्वामिप्रभृतयो महामुनय इति । इत्युक्तो धर्मः। सांप्रतमस्य फलमनुवर्णयिष्यामः ॥ ४॥ इति ॥ सुगममेव ॥ विविधं फलमनन्तरपरंपराभेदात् ॥५॥ 16 इति ॥ विविधं विरूपं फलं धर्मस्य । कथमित्याह अनन्तरपरंपराभेदात् श्रानन्तर्येण परंपरया च ॥ तवानन्तरफलमुपलवहासः ॥६॥ इति ॥ तत्र तयोर्मध्येऽनन्तरफलं दर्श्यते । तद्यथा । १ B C D R °कमहर्षयः ।
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy