Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 138
________________ २०४ धर्मविन्दुः सटीकः। [सू० ३ तु सामग्रिकाया विकलतायां पुनः न जातचित् म कदाचिदपौति ॥ एवं सति यत्कर्तव्यं तदाह । तस्माद्यो यस्य योग्यः स्यात्तत्तेनालोच्य सर्वथा। आरब्धव्यमुपायेन सम्यगेष सतां नयः ॥ ३॥ इति ॥ तस्मात्कारणात् यो यतिः यस्य सापेक्षयतिधर्मनिरपेक्षयतिधर्मयोरन्यतरानुष्ठानस्य योग्यः समुचितः स्याद्भवेत् तदनुष्ठानम् तेन योग्येन पालोच्य निपुणोहापोहयोगेन परिभाव्य सर्वथा सर्वैरुपाधिभिः श्रारब्धव्यमारम्भणीयम् । 10 उपायेन तद्गतेनैव । सम्यग् यथावत् एष योग्यारम्भलक्षण: सतां शिष्टानां नयो नौतिरिति ॥ इत्युक्तो यतिधर्मः। इदानौमस्य विषयविभागमनुवर्णयिष्यामः ॥ ४ ॥ इति ॥ प्रतीतार्थमेवेति ॥ 15 तत्र कल्याणाशयस्य श्रुतरत्नमहोदधेः उप शमादिलब्धिमतः परहितोद्यतस्य अत्यन्तगम्भौरचेतसः प्रधानपरिणतेः विधूतमोहस्य परमसत्त्वार्थकर्तुः सामायिकवतः विशुद्ध्यमानाशयस्य यथोचितप्रवृत्तेः सात्मीभूतशुभयोगस्य श्रेयान् 20 सापेक्षयतिधर्म एव ॥५॥ इति ॥ तत्र इति विषयविभागानुवर्णनोपचेपे । 15

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207